B 540-37 Bālātripurākavaca

Manuscript culture infobox

Filmed in: B 540/37
Title: Bālātripurākavaca
Dimensions: 25 x 10.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2146
Remarks:

Reel No. B 540/37

Inventory No. 6198

Title Tripurālaghustotra

Remarks

Author Śrīlabdhācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State 12

Size 25.0 x 10.5 cm

Binding Hole

Folios 12

Lines per Folio 9

Foliation figures on the verso, in the left-hand margin under the abbreviation bā.tri.ka and in the right hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/2146

Manuscript Features

The beginning of the manuscript is attached with a folio of bālākavaca.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha bālātripurākavacam ||

śrīdevy uvāca ||

devadeva mahādeva bhaktānāṃ prītivarddhanam ||
sūcitā yā mahāvidyāḥ kvacaṃ kathayasva me || 1 ||

śrīmahādeva uvāca ||

śṛṇu devi pravakṣyāmi kavacaṃ devi durllabhaṃ
aprakāśyaṃ paraṃ guhyaṃ sādhanābhīṣṭasiddhidaṃ || 2 ||

kavacasya ṛṣir devi dakṣiṇāmūrttir avyayaḥ
chaṃdaḥ paṃktisamudiṣṭaṃ devītripurasuṃdarī || 3 ||

dharmārthakāmamokṣārthe viniyogaḥ prakīrttitaṃ |
vāgbhavaḥ kāmarājañ ca śaktibījaṃ sureśvarī || 4 || (fol. 1v1–4)

End

sā vidyā niravasyam astu yadi vā kiṃ vānayā ciṃtayā
nūnaṃ stotram idaṃ paṭhaṣ(!)yati jano yasyāsti bhakti[s] tvayi
saṃciṃtyāpi laghutvam ātmani dṛḍhaṃ saṃjāyamānaṃ haṭhāt
tvadbhaktyā mukharīkṛtena racitaṃ yasmān mayāpi dhruvaṃ || 11 ||

ānaṃdodbhavakaṃ praccūrṇajananaṃ nidrāṭṭahāsadyutiḥ
vedavyākaraṇavagāhakavitā tarkoktim u‥pradaṃ
vaśyāvarṣapurapraveśanagaktī(!)bhādisiddhyaṣṭakaṃ
labdhāṃ jāpyam idaṃ karopa īdaṃ yogīśvaraḥ sa dhruvaṃ || 12 || (!)

gaurī tryaṃbakapatni pārvati sati(!) trailokyamātuḥ śive
sarvāṇi tripure bhavāni varade rudrāṇi kātyāyini
bhaume bhairavacaṃḍisarvasakale kāle kṛṇe śūlini
tvatpādapraṇā(!)nād ananyamanasaḥ paryākulās trāhi naḥ || 13 ||

ārdram avallarajanīm araviṃdunādam
ekān‥param ida[ṃ] kramikā vadanti
maṃtra[ṃ] hi yena bhuvanarūpam aṃkitaṃ ca
sṛṣṭisthi[ti]pralayahetum aciṃtyarūpaṃ || 14 || (!) (fol. 12r8–12v5)

Colophon

iti śrīlabdhācāryaviracite tripurālaghustotra[ṃ] saṃpūrṇam || śrīgaṇeºº (fol. 12v5–6)

Microfilm Details

Reel No. B 540/37

Date of Filming 12-11-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 03-02-2011